Soundarya Lahari - Shloka 3

अविद्यानामन्त-स्तिमिर-मिहिरद्वीपनगरी जडानां चैतन्य-स्तबक-मकरन्द-श्रृतिझरी। दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति॥ अविद्यानाम् To the Ignorant ones अन्तः तिमिर Inside darkness मिहिर The Sun द्वीपनगरी An Island city जडानां To the Lazy ones चैतन्य Cause of invigoration स्तबक Clusters of मकरन्द Honey श्रृतिझरी flowing दरिद्राणां To the less fortunate चिन्तामणिगुणनिका Like the garland of gemstones जन्मजलधौ निमग्नानां To those who are drowned in the sorrows of their existence दंष्ट्रा : भवति Are like the tusks मुररिपु - वराहस्य Of Varaaha, the enemy of Mura The Shloka is talking about the minutest dust under the lo...